PanLex

संस्कृतम् Vocabulary

37041 entries from 50 sources
2 additional sources obtained by PanLex and waiting to be analyzed
उपदृष्टिः
उपादेय
उपदेवः देवता
उपदेशः
उपदेशनम्
उपदेशक
उपदेष्टृ
उपदेशता
उपदेशिन्
उपदेहः
उपदेहिका
उपदोहः
उपधा
उपाधा
उपधान
उपधानकम्
उपधातुः
उपधानीय
उपध्मा
उपध्मानः
उपध्मानिन्
उपाध्यायः
उपधायिन्
उपधर्मः
उपधारणम्
उपधाव्
उपधावनः
उपध्वस्त
उपधिः
उपाधिः
उपधिकः
उपाधिक
उपधूपित
उपधृ
उपधृतिः
उपनामन्
उपनागरः
उपनामुक
उपनायक
उपनायिका
उपनासिकम्
उपनाहः
उपनाहनम्
उपनी
उपनिमन्त्रणम्
उपनिम्रेड्
उपनिक्षिप्
उपनिक्षेपः
उपनीत
उपनिधा
संस्कृतम्